bhairav kavach No Further a Mystery

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

इति श्री काल भैरव ब्रह्म कवच प्राकीर्थितम

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

Your browser isn’t supported any more. Update it to obtain the best YouTube working experience and our most website current attributes. Find out more

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page